मषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मषन्ती
मषन्त्यौ
मषन्त्यः
सम्बोधन
मषन्ति
मषन्त्यौ
मषन्त्यः
द्वितीया
मषन्तीम्
मषन्त्यौ
मषन्तीः
तृतीया
मषन्त्या
मषन्तीभ्याम्
मषन्तीभिः
चतुर्थी
मषन्त्यै
मषन्तीभ्याम्
मषन्तीभ्यः
पञ्चमी
मषन्त्याः
मषन्तीभ्याम्
मषन्तीभ्यः
षष्ठी
मषन्त्याः
मषन्त्योः
मषन्तीनाम्
सप्तमी
मषन्त्याम्
मषन्त्योः
मषन्तीषु
 
एक
द्वि
बहु
प्रथमा
मषन्ती
मषन्त्यौ
मषन्त्यः
सम्बोधन
मषन्ति
मषन्त्यौ
मषन्त्यः
द्वितीया
मषन्तीम्
मषन्त्यौ
मषन्तीः
तृतीया
मषन्त्या
मषन्तीभ्याम्
मषन्तीभिः
चतुर्थी
मषन्त्यै
मषन्तीभ्याम्
मषन्तीभ्यः
पञ्चमी
मषन्त्याः
मषन्तीभ्याम्
मषन्तीभ्यः
षष्ठी
मषन्त्याः
मषन्त्योः
मषन्तीनाम्
सप्तमी
मषन्त्याम्
मषन्त्योः
मषन्तीषु