मशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मशित्री
मशित्र्यौ
मशित्र्यः
सम्बोधन
मशित्रि
मशित्र्यौ
मशित्र्यः
द्वितीया
मशित्रीम्
मशित्र्यौ
मशित्रीः
तृतीया
मशित्र्या
मशित्रीभ्याम्
मशित्रीभिः
चतुर्थी
मशित्र्यै
मशित्रीभ्याम्
मशित्रीभ्यः
पञ्चमी
मशित्र्याः
मशित्रीभ्याम्
मशित्रीभ्यः
षष्ठी
मशित्र्याः
मशित्र्योः
मशित्रीणाम्
सप्तमी
मशित्र्याम्
मशित्र्योः
मशित्रीषु
 
एक
द्वि
बहु
प्रथमा
मशित्री
मशित्र्यौ
मशित्र्यः
सम्बोधन
मशित्रि
मशित्र्यौ
मशित्र्यः
द्वितीया
मशित्रीम्
मशित्र्यौ
मशित्रीः
तृतीया
मशित्र्या
मशित्रीभ्याम्
मशित्रीभिः
चतुर्थी
मशित्र्यै
मशित्रीभ्याम्
मशित्रीभ्यः
पञ्चमी
मशित्र्याः
मशित्रीभ्याम्
मशित्रीभ्यः
षष्ठी
मशित्र्याः
मशित्र्योः
मशित्रीणाम्
सप्तमी
मशित्र्याम्
मशित्र्योः
मशित्रीषु


अन्याः