मशन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मशन्ती
मशन्त्यौ
मशन्त्यः
सम्बोधन
मशन्ति
मशन्त्यौ
मशन्त्यः
द्वितीया
मशन्तीम्
मशन्त्यौ
मशन्तीः
तृतीया
मशन्त्या
मशन्तीभ्याम्
मशन्तीभिः
चतुर्थी
मशन्त्यै
मशन्तीभ्याम्
मशन्तीभ्यः
पञ्चमी
मशन्त्याः
मशन्तीभ्याम्
मशन्तीभ्यः
षष्ठी
मशन्त्याः
मशन्त्योः
मशन्तीनाम्
सप्तमी
मशन्त्याम्
मशन्त्योः
मशन्तीषु
 
एक
द्वि
बहु
प्रथमा
मशन्ती
मशन्त्यौ
मशन्त्यः
सम्बोधन
मशन्ति
मशन्त्यौ
मशन्त्यः
द्वितीया
मशन्तीम्
मशन्त्यौ
मशन्तीः
तृतीया
मशन्त्या
मशन्तीभ्याम्
मशन्तीभिः
चतुर्थी
मशन्त्यै
मशन्तीभ्याम्
मशन्तीभ्यः
पञ्चमी
मशन्त्याः
मशन्तीभ्याम्
मशन्तीभ्यः
षष्ठी
मशन्त्याः
मशन्त्योः
मशन्तीनाम्
सप्तमी
मशन्त्याम्
मशन्त्योः
मशन्तीषु