मशकावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मशकावती
मशकावत्यौ
मशकावत्यः
सम्बोधन
मशकावति
मशकावत्यौ
मशकावत्यः
द्वितीया
मशकावतीम्
मशकावत्यौ
मशकावतीः
तृतीया
मशकावत्या
मशकावतीभ्याम्
मशकावतीभिः
चतुर्थी
मशकावत्यै
मशकावतीभ्याम्
मशकावतीभ्यः
पञ्चमी
मशकावत्याः
मशकावतीभ्याम्
मशकावतीभ्यः
षष्ठी
मशकावत्याः
मशकावत्योः
मशकावतीनाम्
सप्तमी
मशकावत्याम्
मशकावत्योः
मशकावतीषु
 
एक
द्वि
बहु
प्रथमा
मशकावती
मशकावत्यौ
मशकावत्यः
सम्बोधन
मशकावति
मशकावत्यौ
मशकावत्यः
द्वितीया
मशकावतीम्
मशकावत्यौ
मशकावतीः
तृतीया
मशकावत्या
मशकावतीभ्याम्
मशकावतीभिः
चतुर्थी
मशकावत्यै
मशकावतीभ्याम्
मशकावतीभ्यः
पञ्चमी
मशकावत्याः
मशकावतीभ्याम्
मशकावतीभ्यः
षष्ठी
मशकावत्याः
मशकावत्योः
मशकावतीनाम्
सप्तमी
मशकावत्याम्
मशकावत्योः
मशकावतीषु