मव्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मव्यन्ती
मव्यन्त्यौ
मव्यन्त्यः
सम्बोधन
मव्यन्ति
मव्यन्त्यौ
मव्यन्त्यः
द्वितीया
मव्यन्तीम्
मव्यन्त्यौ
मव्यन्तीः
तृतीया
मव्यन्त्या
मव्यन्तीभ्याम्
मव्यन्तीभिः
चतुर्थी
मव्यन्त्यै
मव्यन्तीभ्याम्
मव्यन्तीभ्यः
पञ्चमी
मव्यन्त्याः
मव्यन्तीभ्याम्
मव्यन्तीभ्यः
षष्ठी
मव्यन्त्याः
मव्यन्त्योः
मव्यन्तीनाम्
सप्तमी
मव्यन्त्याम्
मव्यन्त्योः
मव्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
मव्यन्ती
मव्यन्त्यौ
मव्यन्त्यः
सम्बोधन
मव्यन्ति
मव्यन्त्यौ
मव्यन्त्यः
द्वितीया
मव्यन्तीम्
मव्यन्त्यौ
मव्यन्तीः
तृतीया
मव्यन्त्या
मव्यन्तीभ्याम्
मव्यन्तीभिः
चतुर्थी
मव्यन्त्यै
मव्यन्तीभ्याम्
मव्यन्तीभ्यः
पञ्चमी
मव्यन्त्याः
मव्यन्तीभ्याम्
मव्यन्तीभ्यः
षष्ठी
मव्यन्त्याः
मव्यन्त्योः
मव्यन्तीनाम्
सप्तमी
मव्यन्त्याम्
मव्यन्त्योः
मव्यन्तीषु