मवित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मवित्री
मवित्र्यौ
मवित्र्यः
सम्बोधन
मवित्रि
मवित्र्यौ
मवित्र्यः
द्वितीया
मवित्रीम्
मवित्र्यौ
मवित्रीः
तृतीया
मवित्र्या
मवित्रीभ्याम्
मवित्रीभिः
चतुर्थी
मवित्र्यै
मवित्रीभ्याम्
मवित्रीभ्यः
पञ्चमी
मवित्र्याः
मवित्रीभ्याम्
मवित्रीभ्यः
षष्ठी
मवित्र्याः
मवित्र्योः
मवित्रीणाम्
सप्तमी
मवित्र्याम्
मवित्र्योः
मवित्रीषु
 
एक
द्वि
बहु
प्रथमा
मवित्री
मवित्र्यौ
मवित्र्यः
सम्बोधन
मवित्रि
मवित्र्यौ
मवित्र्यः
द्वितीया
मवित्रीम्
मवित्र्यौ
मवित्रीः
तृतीया
मवित्र्या
मवित्रीभ्याम्
मवित्रीभिः
चतुर्थी
मवित्र्यै
मवित्रीभ्याम्
मवित्रीभ्यः
पञ्चमी
मवित्र्याः
मवित्रीभ्याम्
मवित्रीभ्यः
षष्ठी
मवित्र्याः
मवित्र्योः
मवित्रीणाम्
सप्तमी
मवित्र्याम्
मवित्र्योः
मवित्रीषु


अन्याः