मवन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मवन्ती
मवन्त्यौ
मवन्त्यः
सम्बोधन
मवन्ति
मवन्त्यौ
मवन्त्यः
द्वितीया
मवन्तीम्
मवन्त्यौ
मवन्तीः
तृतीया
मवन्त्या
मवन्तीभ्याम्
मवन्तीभिः
चतुर्थी
मवन्त्यै
मवन्तीभ्याम्
मवन्तीभ्यः
पञ्चमी
मवन्त्याः
मवन्तीभ्याम्
मवन्तीभ्यः
षष्ठी
मवन्त्याः
मवन्त्योः
मवन्तीनाम्
सप्तमी
मवन्त्याम्
मवन्त्योः
मवन्तीषु
 
एक
द्वि
बहु
प्रथमा
मवन्ती
मवन्त्यौ
मवन्त्यः
सम्बोधन
मवन्ति
मवन्त्यौ
मवन्त्यः
द्वितीया
मवन्तीम्
मवन्त्यौ
मवन्तीः
तृतीया
मवन्त्या
मवन्तीभ्याम्
मवन्तीभिः
चतुर्थी
मवन्त्यै
मवन्तीभ्याम्
मवन्तीभ्यः
पञ्चमी
मवन्त्याः
मवन्तीभ्याम्
मवन्तीभ्यः
षष्ठी
मवन्त्याः
मवन्त्योः
मवन्तीनाम्
सप्तमी
मवन्त्याम्
मवन्त्योः
मवन्तीषु