मर्षित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्षित्री
मर्षित्र्यौ
मर्षित्र्यः
सम्बोधन
मर्षित्रि
मर्षित्र्यौ
मर्षित्र्यः
द्वितीया
मर्षित्रीम्
मर्षित्र्यौ
मर्षित्रीः
तृतीया
मर्षित्र्या
मर्षित्रीभ्याम्
मर्षित्रीभिः
चतुर्थी
मर्षित्र्यै
मर्षित्रीभ्याम्
मर्षित्रीभ्यः
पञ्चमी
मर्षित्र्याः
मर्षित्रीभ्याम्
मर्षित्रीभ्यः
षष्ठी
मर्षित्र्याः
मर्षित्र्योः
मर्षित्रीणाम्
सप्तमी
मर्षित्र्याम्
मर्षित्र्योः
मर्षित्रीषु
 
एक
द्वि
बहु
प्रथमा
मर्षित्री
मर्षित्र्यौ
मर्षित्र्यः
सम्बोधन
मर्षित्रि
मर्षित्र्यौ
मर्षित्र्यः
द्वितीया
मर्षित्रीम्
मर्षित्र्यौ
मर्षित्रीः
तृतीया
मर्षित्र्या
मर्षित्रीभ्याम्
मर्षित्रीभिः
चतुर्थी
मर्षित्र्यै
मर्षित्रीभ्याम्
मर्षित्रीभ्यः
पञ्चमी
मर्षित्र्याः
मर्षित्रीभ्याम्
मर्षित्रीभ्यः
षष्ठी
मर्षित्र्याः
मर्षित्र्योः
मर्षित्रीणाम्
सप्तमी
मर्षित्र्याम्
मर्षित्र्योः
मर्षित्रीषु


अन्याः