मर्षयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्षयित्री
मर्षयित्र्यौ
मर्षयित्र्यः
सम्बोधन
मर्षयित्रि
मर्षयित्र्यौ
मर्षयित्र्यः
द्वितीया
मर्षयित्रीम्
मर्षयित्र्यौ
मर्षयित्रीः
तृतीया
मर्षयित्र्या
मर्षयित्रीभ्याम्
मर्षयित्रीभिः
चतुर्थी
मर्षयित्र्यै
मर्षयित्रीभ्याम्
मर्षयित्रीभ्यः
पञ्चमी
मर्षयित्र्याः
मर्षयित्रीभ्याम्
मर्षयित्रीभ्यः
षष्ठी
मर्षयित्र्याः
मर्षयित्र्योः
मर्षयित्रीणाम्
सप्तमी
मर्षयित्र्याम्
मर्षयित्र्योः
मर्षयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मर्षयित्री
मर्षयित्र्यौ
मर्षयित्र्यः
सम्बोधन
मर्षयित्रि
मर्षयित्र्यौ
मर्षयित्र्यः
द्वितीया
मर्षयित्रीम्
मर्षयित्र्यौ
मर्षयित्रीः
तृतीया
मर्षयित्र्या
मर्षयित्रीभ्याम्
मर्षयित्रीभिः
चतुर्थी
मर्षयित्र्यै
मर्षयित्रीभ्याम्
मर्षयित्रीभ्यः
पञ्चमी
मर्षयित्र्याः
मर्षयित्रीभ्याम्
मर्षयित्रीभ्यः
षष्ठी
मर्षयित्र्याः
मर्षयित्र्योः
मर्षयित्रीणाम्
सप्तमी
मर्षयित्र्याम्
मर्षयित्र्योः
मर्षयित्रीषु


अन्याः