मर्षयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्षयन्ती
मर्षयन्त्यौ
मर्षयन्त्यः
सम्बोधन
मर्षयन्ति
मर्षयन्त्यौ
मर्षयन्त्यः
द्वितीया
मर्षयन्तीम्
मर्षयन्त्यौ
मर्षयन्तीः
तृतीया
मर्षयन्त्या
मर्षयन्तीभ्याम्
मर्षयन्तीभिः
चतुर्थी
मर्षयन्त्यै
मर्षयन्तीभ्याम्
मर्षयन्तीभ्यः
पञ्चमी
मर्षयन्त्याः
मर्षयन्तीभ्याम्
मर्षयन्तीभ्यः
षष्ठी
मर्षयन्त्याः
मर्षयन्त्योः
मर्षयन्तीनाम्
सप्तमी
मर्षयन्त्याम्
मर्षयन्त्योः
मर्षयन्तीषु
 
एक
द्वि
बहु
प्रथमा
मर्षयन्ती
मर्षयन्त्यौ
मर्षयन्त्यः
सम्बोधन
मर्षयन्ति
मर्षयन्त्यौ
मर्षयन्त्यः
द्वितीया
मर्षयन्तीम्
मर्षयन्त्यौ
मर्षयन्तीः
तृतीया
मर्षयन्त्या
मर्षयन्तीभ्याम्
मर्षयन्तीभिः
चतुर्थी
मर्षयन्त्यै
मर्षयन्तीभ्याम्
मर्षयन्तीभ्यः
पञ्चमी
मर्षयन्त्याः
मर्षयन्तीभ्याम्
मर्षयन्तीभ्यः
षष्ठी
मर्षयन्त्याः
मर्षयन्त्योः
मर्षयन्तीनाम्
सप्तमी
मर्षयन्त्याम्
मर्षयन्त्योः
मर्षयन्तीषु