मर्षन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्षन्ती
मर्षन्त्यौ
मर्षन्त्यः
सम्बोधन
मर्षन्ति
मर्षन्त्यौ
मर्षन्त्यः
द्वितीया
मर्षन्तीम्
मर्षन्त्यौ
मर्षन्तीः
तृतीया
मर्षन्त्या
मर्षन्तीभ्याम्
मर्षन्तीभिः
चतुर्थी
मर्षन्त्यै
मर्षन्तीभ्याम्
मर्षन्तीभ्यः
पञ्चमी
मर्षन्त्याः
मर्षन्तीभ्याम्
मर्षन्तीभ्यः
षष्ठी
मर्षन्त्याः
मर्षन्त्योः
मर्षन्तीनाम्
सप्तमी
मर्षन्त्याम्
मर्षन्त्योः
मर्षन्तीषु
 
एक
द्वि
बहु
प्रथमा
मर्षन्ती
मर्षन्त्यौ
मर्षन्त्यः
सम्बोधन
मर्षन्ति
मर्षन्त्यौ
मर्षन्त्यः
द्वितीया
मर्षन्तीम्
मर्षन्त्यौ
मर्षन्तीः
तृतीया
मर्षन्त्या
मर्षन्तीभ्याम्
मर्षन्तीभिः
चतुर्थी
मर्षन्त्यै
मर्षन्तीभ्याम्
मर्षन्तीभ्यः
पञ्चमी
मर्षन्त्याः
मर्षन्तीभ्याम्
मर्षन्तीभ्यः
षष्ठी
मर्षन्त्याः
मर्षन्त्योः
मर्षन्तीनाम्
सप्तमी
मर्षन्त्याम्
मर्षन्त्योः
मर्षन्तीषु