मर्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्वित्री
मर्वित्र्यौ
मर्वित्र्यः
सम्बोधन
मर्वित्रि
मर्वित्र्यौ
मर्वित्र्यः
द्वितीया
मर्वित्रीम्
मर्वित्र्यौ
मर्वित्रीः
तृतीया
मर्वित्र्या
मर्वित्रीभ्याम्
मर्वित्रीभिः
चतुर्थी
मर्वित्र्यै
मर्वित्रीभ्याम्
मर्वित्रीभ्यः
पञ्चमी
मर्वित्र्याः
मर्वित्रीभ्याम्
मर्वित्रीभ्यः
षष्ठी
मर्वित्र्याः
मर्वित्र्योः
मर्वित्रीणाम्
सप्तमी
मर्वित्र्याम्
मर्वित्र्योः
मर्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
मर्वित्री
मर्वित्र्यौ
मर्वित्र्यः
सम्बोधन
मर्वित्रि
मर्वित्र्यौ
मर्वित्र्यः
द्वितीया
मर्वित्रीम्
मर्वित्र्यौ
मर्वित्रीः
तृतीया
मर्वित्र्या
मर्वित्रीभ्याम्
मर्वित्रीभिः
चतुर्थी
मर्वित्र्यै
मर्वित्रीभ्याम्
मर्वित्रीभ्यः
पञ्चमी
मर्वित्र्याः
मर्वित्रीभ्याम्
मर्वित्रीभ्यः
षष्ठी
मर्वित्र्याः
मर्वित्र्योः
मर्वित्रीणाम्
सप्तमी
मर्वित्र्याम्
मर्वित्र्योः
मर्वित्रीषु


अन्याः