मर्वन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्वन्ती
मर्वन्त्यौ
मर्वन्त्यः
सम्बोधन
मर्वन्ति
मर्वन्त्यौ
मर्वन्त्यः
द्वितीया
मर्वन्तीम्
मर्वन्त्यौ
मर्वन्तीः
तृतीया
मर्वन्त्या
मर्वन्तीभ्याम्
मर्वन्तीभिः
चतुर्थी
मर्वन्त्यै
मर्वन्तीभ्याम्
मर्वन्तीभ्यः
पञ्चमी
मर्वन्त्याः
मर्वन्तीभ्याम्
मर्वन्तीभ्यः
षष्ठी
मर्वन्त्याः
मर्वन्त्योः
मर्वन्तीनाम्
सप्तमी
मर्वन्त्याम्
मर्वन्त्योः
मर्वन्तीषु
 
एक
द्वि
बहु
प्रथमा
मर्वन्ती
मर्वन्त्यौ
मर्वन्त्यः
सम्बोधन
मर्वन्ति
मर्वन्त्यौ
मर्वन्त्यः
द्वितीया
मर्वन्तीम्
मर्वन्त्यौ
मर्वन्तीः
तृतीया
मर्वन्त्या
मर्वन्तीभ्याम्
मर्वन्तीभिः
चतुर्थी
मर्वन्त्यै
मर्वन्तीभ्याम्
मर्वन्तीभ्यः
पञ्चमी
मर्वन्त्याः
मर्वन्तीभ्याम्
मर्वन्तीभ्यः
षष्ठी
मर्वन्त्याः
मर्वन्त्योः
मर्वन्तीनाम्
सप्तमी
मर्वन्त्याम्
मर्वन्त्योः
मर्वन्तीषु