मर्बन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्बन्ती
मर्बन्त्यौ
मर्बन्त्यः
सम्बोधन
मर्बन्ति
मर्बन्त्यौ
मर्बन्त्यः
द्वितीया
मर्बन्तीम्
मर्बन्त्यौ
मर्बन्तीः
तृतीया
मर्बन्त्या
मर्बन्तीभ्याम्
मर्बन्तीभिः
चतुर्थी
मर्बन्त्यै
मर्बन्तीभ्याम्
मर्बन्तीभ्यः
पञ्चमी
मर्बन्त्याः
मर्बन्तीभ्याम्
मर्बन्तीभ्यः
षष्ठी
मर्बन्त्याः
मर्बन्त्योः
मर्बन्तीनाम्
सप्तमी
मर्बन्त्याम्
मर्बन्त्योः
मर्बन्तीषु
 
एक
द्वि
बहु
प्रथमा
मर्बन्ती
मर्बन्त्यौ
मर्बन्त्यः
सम्बोधन
मर्बन्ति
मर्बन्त्यौ
मर्बन्त्यः
द्वितीया
मर्बन्तीम्
मर्बन्त्यौ
मर्बन्तीः
तृतीया
मर्बन्त्या
मर्बन्तीभ्याम्
मर्बन्तीभिः
चतुर्थी
मर्बन्त्यै
मर्बन्तीभ्याम्
मर्बन्तीभ्यः
पञ्चमी
मर्बन्त्याः
मर्बन्तीभ्याम्
मर्बन्तीभ्यः
षष्ठी
मर्बन्त्याः
मर्बन्त्योः
मर्बन्तीनाम्
सप्तमी
मर्बन्त्याम्
मर्बन्त्योः
मर्बन्तीषु