मर्दिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्दिनी
मर्दिन्यौ
मर्दिन्यः
सम्बोधन
मर्दिनि
मर्दिन्यौ
मर्दिन्यः
द्वितीया
मर्दिनीम्
मर्दिन्यौ
मर्दिनीः
तृतीया
मर्दिन्या
मर्दिनीभ्याम्
मर्दिनीभिः
चतुर्थी
मर्दिन्यै
मर्दिनीभ्याम्
मर्दिनीभ्यः
पञ्चमी
मर्दिन्याः
मर्दिनीभ्याम्
मर्दिनीभ्यः
षष्ठी
मर्दिन्याः
मर्दिन्योः
मर्दिनीनाम्
सप्तमी
मर्दिन्याम्
मर्दिन्योः
मर्दिनीषु
 
एक
द्वि
बहु
प्रथमा
मर्दिनी
मर्दिन्यौ
मर्दिन्यः
सम्बोधन
मर्दिनि
मर्दिन्यौ
मर्दिन्यः
द्वितीया
मर्दिनीम्
मर्दिन्यौ
मर्दिनीः
तृतीया
मर्दिन्या
मर्दिनीभ्याम्
मर्दिनीभिः
चतुर्थी
मर्दिन्यै
मर्दिनीभ्याम्
मर्दिनीभ्यः
पञ्चमी
मर्दिन्याः
मर्दिनीभ्याम्
मर्दिनीभ्यः
षष्ठी
मर्दिन्याः
मर्दिन्योः
मर्दिनीनाम्
सप्तमी
मर्दिन्याम्
मर्दिन्योः
मर्दिनीषु


अन्याः