मर्णित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्णित्री
मर्णित्र्यौ
मर्णित्र्यः
सम्बोधन
मर्णित्रि
मर्णित्र्यौ
मर्णित्र्यः
द्वितीया
मर्णित्रीम्
मर्णित्र्यौ
मर्णित्रीः
तृतीया
मर्णित्र्या
मर्णित्रीभ्याम्
मर्णित्रीभिः
चतुर्थी
मर्णित्र्यै
मर्णित्रीभ्याम्
मर्णित्रीभ्यः
पञ्चमी
मर्णित्र्याः
मर्णित्रीभ्याम्
मर्णित्रीभ्यः
षष्ठी
मर्णित्र्याः
मर्णित्र्योः
मर्णित्रीणाम्
सप्तमी
मर्णित्र्याम्
मर्णित्र्योः
मर्णित्रीषु
 
एक
द्वि
बहु
प्रथमा
मर्णित्री
मर्णित्र्यौ
मर्णित्र्यः
सम्बोधन
मर्णित्रि
मर्णित्र्यौ
मर्णित्र्यः
द्वितीया
मर्णित्रीम्
मर्णित्र्यौ
मर्णित्रीः
तृतीया
मर्णित्र्या
मर्णित्रीभ्याम्
मर्णित्रीभिः
चतुर्थी
मर्णित्र्यै
मर्णित्रीभ्याम्
मर्णित्रीभ्यः
पञ्चमी
मर्णित्र्याः
मर्णित्रीभ्याम्
मर्णित्रीभ्यः
षष्ठी
मर्णित्र्याः
मर्णित्र्योः
मर्णित्रीणाम्
सप्तमी
मर्णित्र्याम्
मर्णित्र्योः
मर्णित्रीषु


अन्याः