मर्चयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मर्चयित्री
मर्चयित्र्यौ
मर्चयित्र्यः
सम्बोधन
मर्चयित्रि
मर्चयित्र्यौ
मर्चयित्र्यः
द्वितीया
मर्चयित्रीम्
मर्चयित्र्यौ
मर्चयित्रीः
तृतीया
मर्चयित्र्या
मर्चयित्रीभ्याम्
मर्चयित्रीभिः
चतुर्थी
मर्चयित्र्यै
मर्चयित्रीभ्याम्
मर्चयित्रीभ्यः
पञ्चमी
मर्चयित्र्याः
मर्चयित्रीभ्याम्
मर्चयित्रीभ्यः
षष्ठी
मर्चयित्र्याः
मर्चयित्र्योः
मर्चयित्रीणाम्
सप्तमी
मर्चयित्र्याम्
मर्चयित्र्योः
मर्चयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मर्चयित्री
मर्चयित्र्यौ
मर्चयित्र्यः
सम्बोधन
मर्चयित्रि
मर्चयित्र्यौ
मर्चयित्र्यः
द्वितीया
मर्चयित्रीम्
मर्चयित्र्यौ
मर्चयित्रीः
तृतीया
मर्चयित्र्या
मर्चयित्रीभ्याम्
मर्चयित्रीभिः
चतुर्थी
मर्चयित्र्यै
मर्चयित्रीभ्याम्
मर्चयित्रीभ्यः
पञ्चमी
मर्चयित्र्याः
मर्चयित्रीभ्याम्
मर्चयित्रीभ्यः
षष्ठी
मर्चयित्र्याः
मर्चयित्र्योः
मर्चयित्रीणाम्
सप्तमी
मर्चयित्र्याम्
मर्चयित्र्योः
मर्चयित्रीषु


अन्याः