मयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मयित्री
मयित्र्यौ
मयित्र्यः
सम्बोधन
मयित्रि
मयित्र्यौ
मयित्र्यः
द्वितीया
मयित्रीम्
मयित्र्यौ
मयित्रीः
तृतीया
मयित्र्या
मयित्रीभ्याम्
मयित्रीभिः
चतुर्थी
मयित्र्यै
मयित्रीभ्याम्
मयित्रीभ्यः
पञ्चमी
मयित्र्याः
मयित्रीभ्याम्
मयित्रीभ्यः
षष्ठी
मयित्र्याः
मयित्र्योः
मयित्रीणाम्
सप्तमी
मयित्र्याम्
मयित्र्योः
मयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मयित्री
मयित्र्यौ
मयित्र्यः
सम्बोधन
मयित्रि
मयित्र्यौ
मयित्र्यः
द्वितीया
मयित्रीम्
मयित्र्यौ
मयित्रीः
तृतीया
मयित्र्या
मयित्रीभ्याम्
मयित्रीभिः
चतुर्थी
मयित्र्यै
मयित्रीभ्याम्
मयित्रीभ्यः
पञ्चमी
मयित्र्याः
मयित्रीभ्याम्
मयित्रीभ्यः
षष्ठी
मयित्र्याः
मयित्र्योः
मयित्रीणाम्
सप्तमी
मयित्र्याम्
मयित्र्योः
मयित्रीषु


अन्याः