मभ्रित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मभ्रित्री
मभ्रित्र्यौ
मभ्रित्र्यः
सम्बोधन
मभ्रित्रि
मभ्रित्र्यौ
मभ्रित्र्यः
द्वितीया
मभ्रित्रीम्
मभ्रित्र्यौ
मभ्रित्रीः
तृतीया
मभ्रित्र्या
मभ्रित्रीभ्याम्
मभ्रित्रीभिः
चतुर्थी
मभ्रित्र्यै
मभ्रित्रीभ्याम्
मभ्रित्रीभ्यः
पञ्चमी
मभ्रित्र्याः
मभ्रित्रीभ्याम्
मभ्रित्रीभ्यः
षष्ठी
मभ्रित्र्याः
मभ्रित्र्योः
मभ्रित्रीणाम्
सप्तमी
मभ्रित्र्याम्
मभ्रित्र्योः
मभ्रित्रीषु
 
एक
द्वि
बहु
प्रथमा
मभ्रित्री
मभ्रित्र्यौ
मभ्रित्र्यः
सम्बोधन
मभ्रित्रि
मभ्रित्र्यौ
मभ्रित्र्यः
द्वितीया
मभ्रित्रीम्
मभ्रित्र्यौ
मभ्रित्रीः
तृतीया
मभ्रित्र्या
मभ्रित्रीभ्याम्
मभ्रित्रीभिः
चतुर्थी
मभ्रित्र्यै
मभ्रित्रीभ्याम्
मभ्रित्रीभ्यः
पञ्चमी
मभ्रित्र्याः
मभ्रित्रीभ्याम्
मभ्रित्रीभ्यः
षष्ठी
मभ्रित्र्याः
मभ्रित्र्योः
मभ्रित्रीणाम्
सप्तमी
मभ्रित्र्याम्
मभ्रित्र्योः
मभ्रित्रीषु


अन्याः