मभ्रन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मभ्रन्ती
मभ्रन्त्यौ
मभ्रन्त्यः
सम्बोधन
मभ्रन्ति
मभ्रन्त्यौ
मभ्रन्त्यः
द्वितीया
मभ्रन्तीम्
मभ्रन्त्यौ
मभ्रन्तीः
तृतीया
मभ्रन्त्या
मभ्रन्तीभ्याम्
मभ्रन्तीभिः
चतुर्थी
मभ्रन्त्यै
मभ्रन्तीभ्याम्
मभ्रन्तीभ्यः
पञ्चमी
मभ्रन्त्याः
मभ्रन्तीभ्याम्
मभ्रन्तीभ्यः
षष्ठी
मभ्रन्त्याः
मभ्रन्त्योः
मभ्रन्तीनाम्
सप्तमी
मभ्रन्त्याम्
मभ्रन्त्योः
मभ्रन्तीषु
 
एक
द्वि
बहु
प्रथमा
मभ्रन्ती
मभ्रन्त्यौ
मभ्रन्त्यः
सम्बोधन
मभ्रन्ति
मभ्रन्त्यौ
मभ्रन्त्यः
द्वितीया
मभ्रन्तीम्
मभ्रन्त्यौ
मभ्रन्तीः
तृतीया
मभ्रन्त्या
मभ्रन्तीभ्याम्
मभ्रन्तीभिः
चतुर्थी
मभ्रन्त्यै
मभ्रन्तीभ्याम्
मभ्रन्तीभ्यः
पञ्चमी
मभ्रन्त्याः
मभ्रन्तीभ्याम्
मभ्रन्तीभ्यः
षष्ठी
मभ्रन्त्याः
मभ्रन्त्योः
मभ्रन्तीनाम्
सप्तमी
मभ्रन्त्याम्
मभ्रन्त्योः
मभ्रन्तीषु