मन् धातुरूपाणि - मनुँ अवबोधने - तनादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्यते
मन्येते
मन्यन्ते
मध्यम
मन्यसे
मन्येथे
मन्यध्वे
उत्तम
मन्ये
मन्यावहे
मन्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेने
मेनाते
मेनिरे
मध्यम
मेनिषे
मेनाथे
मेनिध्वे
उत्तम
मेने
मेनिवहे
मेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मनिता
मनितारौ
मनितारः
मध्यम
मनितासे
मनितासाथे
मनिताध्वे
उत्तम
मनिताहे
मनितास्वहे
मनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मनिष्यते
मनिष्येते
मनिष्यन्ते
मध्यम
मनिष्यसे
मनिष्येथे
मनिष्यध्वे
उत्तम
मनिष्ये
मनिष्यावहे
मनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मन्यताम्
मन्येताम्
मन्यन्ताम्
मध्यम
मन्यस्व
मन्येथाम्
मन्यध्वम्
उत्तम
मन्यै
मन्यावहै
मन्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमन्यत
अमन्येताम्
अमन्यन्त
मध्यम
अमन्यथाः
अमन्येथाम्
अमन्यध्वम्
उत्तम
अमन्ये
अमन्यावहि
अमन्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्येत
मन्येयाताम्
मन्येरन्
मध्यम
मन्येथाः
मन्येयाथाम्
मन्येध्वम्
उत्तम
मन्येय
मन्येवहि
मन्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मनिषीष्ट
मनिषीयास्ताम्
मनिषीरन्
मध्यम
मनिषीष्ठाः
मनिषीयास्थाम्
मनिषीध्वम्
उत्तम
मनिषीय
मनिषीवहि
मनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमानि
अमनिषाताम्
अमनिषत
मध्यम
अमथाः / अमनिष्ठाः
अमनिषाथाम्
अमनिढ्वम्
उत्तम
अमनिषि
अमनिष्वहि
अमनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमनिष्यत
अमनिष्येताम्
अमनिष्यन्त
मध्यम
अमनिष्यथाः
अमनिष्येथाम्
अमनिष्यध्वम्
उत्तम
अमनिष्ये
अमनिष्यावहि
अमनिष्यामहि