मन् धातुरूपाणि

मनुँ अवबोधने - तनादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मनुते
मन्वाते
मन्वते
मध्यम
मनुषे
मन्वाथे
मनुध्वे
उत्तम
मन्वे
मन्वहे / मनुवहे
मन्महे / मनुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेने
मेनाते
मेनिरे
मध्यम
मेनिषे
मेनाथे
मेनिध्वे
उत्तम
मेने
मेनिवहे
मेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मनिता
मनितारौ
मनितारः
मध्यम
मनितासे
मनितासाथे
मनिताध्वे
उत्तम
मनिताहे
मनितास्वहे
मनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मनिष्यते
मनिष्येते
मनिष्यन्ते
मध्यम
मनिष्यसे
मनिष्येथे
मनिष्यध्वे
उत्तम
मनिष्ये
मनिष्यावहे
मनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मनुताम्
मन्वाताम्
मन्वताम्
मध्यम
मनुष्व
मन्वाथाम्
मनुध्वम्
उत्तम
मनवै
मनवावहै
मनवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमनुत
अमन्वाताम्
अमन्वत
मध्यम
अमनुथाः
अमन्वाथाम्
अमनुध्वम्
उत्तम
अमन्वि
अमन्वहि / अमनुवहि
अमन्महि / अमनुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मन्वीत
मन्वीयाताम्
मन्वीरन्
मध्यम
मन्वीथाः
मन्वीयाथाम्
मन्वीध्वम्
उत्तम
मन्वीय
मन्वीवहि
मन्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मनिषीष्ट
मनिषीयास्ताम्
मनिषीरन्
मध्यम
मनिषीष्ठाः
मनिषीयास्थाम्
मनिषीध्वम्
उत्तम
मनिषीय
मनिषीवहि
मनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमत / अमनिष्ट
अमनिषाताम्
अमनिषत
मध्यम
अमथाः / अमनिष्ठाः
अमनिषाथाम्
अमनिढ्वम्
उत्तम
अमनिषि
अमनिष्वहि
अमनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमनिष्यत
अमनिष्येताम्
अमनिष्यन्त
मध्यम
अमनिष्यथाः
अमनिष्येथाम्
अमनिष्यध्वम्
उत्तम
अमनिष्ये
अमनिष्यावहि
अमनिष्यामहि