मन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दः
मन्दौ
मन्दाः
सम्बोधन
मन्द
मन्दौ
मन्दाः
द्वितीया
मन्दम्
मन्दौ
मन्दान्
तृतीया
मन्देन
मन्दाभ्याम्
मन्दैः
चतुर्थी
मन्दाय
मन्दाभ्याम्
मन्देभ्यः
पञ्चमी
मन्दात् / मन्दाद्
मन्दाभ्याम्
मन्देभ्यः
षष्ठी
मन्दस्य
मन्दयोः
मन्दानाम्
सप्तमी
मन्दे
मन्दयोः
मन्देषु
 
एक
द्वि
बहु
प्रथमा
मन्दः
मन्दौ
मन्दाः
सम्बोधन
मन्द
मन्दौ
मन्दाः
द्वितीया
मन्दम्
मन्दौ
मन्दान्
तृतीया
मन्देन
मन्दाभ्याम्
मन्दैः
चतुर्थी
मन्दाय
मन्दाभ्याम्
मन्देभ्यः
पञ्चमी
मन्दात् / मन्दाद्
मन्दाभ्याम्
मन्देभ्यः
षष्ठी
मन्दस्य
मन्दयोः
मन्दानाम्
सप्तमी
मन्दे
मन्दयोः
मन्देषु


अन्याः