मन्दता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्दता
मन्दते
मन्दताः
सम्बोधन
मन्दते
मन्दते
मन्दताः
द्वितीया
मन्दताम्
मन्दते
मन्दताः
तृतीया
मन्दतया
मन्दताभ्याम्
मन्दताभिः
चतुर्थी
मन्दतायै
मन्दताभ्याम्
मन्दताभ्यः
पञ्चमी
मन्दतायाः
मन्दताभ्याम्
मन्दताभ्यः
षष्ठी
मन्दतायाः
मन्दतयोः
मन्दतानाम्
सप्तमी
मन्दतायाम्
मन्दतयोः
मन्दतासु
 
एक
द्वि
बहु
प्रथमा
मन्दता
मन्दते
मन्दताः
सम्बोधन
मन्दते
मन्दते
मन्दताः
द्वितीया
मन्दताम्
मन्दते
मन्दताः
तृतीया
मन्दतया
मन्दताभ्याम्
मन्दताभिः
चतुर्थी
मन्दतायै
मन्दताभ्याम्
मन्दताभ्यः
पञ्चमी
मन्दतायाः
मन्दताभ्याम्
मन्दताभ्यः
षष्ठी
मन्दतायाः
मन्दतयोः
मन्दतानाम्
सप्तमी
मन्दतायाम्
मन्दतयोः
मन्दतासु