मन्थ् + णिच्+सन् धातुरूपाणि - मन्थँ विलोडने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिष्यते
मिमन्थयिष्येते
मिमन्थयिष्यन्ते
मध्यम
मिमन्थयिष्यसे
मिमन्थयिष्येथे
मिमन्थयिष्यध्वे
उत्तम
मिमन्थयिष्ये
मिमन्थयिष्यावहे
मिमन्थयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चक्राते / मिमन्थयिषांचक्राते / मिमन्थयिषाम्बभूवाते / मिमन्थयिषांबभूवाते / मिमन्थयिषामासाते
मिमन्थयिषाञ्चक्रिरे / मिमन्थयिषांचक्रिरे / मिमन्थयिषाम्बभूविरे / मिमन्थयिषांबभूविरे / मिमन्थयिषामासिरे
मध्यम
मिमन्थयिषाञ्चकृषे / मिमन्थयिषांचकृषे / मिमन्थयिषाम्बभूविषे / मिमन्थयिषांबभूविषे / मिमन्थयिषामासिषे
मिमन्थयिषाञ्चक्राथे / मिमन्थयिषांचक्राथे / मिमन्थयिषाम्बभूवाथे / मिमन्थयिषांबभूवाथे / मिमन्थयिषामासाथे
मिमन्थयिषाञ्चकृढ्वे / मिमन्थयिषांचकृढ्वे / मिमन्थयिषाम्बभूविध्वे / मिमन्थयिषांबभूविध्वे / मिमन्थयिषाम्बभूविढ्वे / मिमन्थयिषांबभूविढ्वे / मिमन्थयिषामासिध्वे
उत्तम
मिमन्थयिषाञ्चक्रे / मिमन्थयिषांचक्रे / मिमन्थयिषाम्बभूवे / मिमन्थयिषांबभूवे / मिमन्थयिषामाहे
मिमन्थयिषाञ्चकृवहे / मिमन्थयिषांचकृवहे / मिमन्थयिषाम्बभूविवहे / मिमन्थयिषांबभूविवहे / मिमन्थयिषामासिवहे
मिमन्थयिषाञ्चकृमहे / मिमन्थयिषांचकृमहे / मिमन्थयिषाम्बभूविमहे / मिमन्थयिषांबभूविमहे / मिमन्थयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिता
मिमन्थयिषितारौ
मिमन्थयिषितारः
मध्यम
मिमन्थयिषितासे
मिमन्थयिषितासाथे
मिमन्थयिषिताध्वे
उत्तम
मिमन्थयिषिताहे
मिमन्थयिषितास्वहे
मिमन्थयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिष्यते
मिमन्थयिषिष्येते
मिमन्थयिषिष्यन्ते
मध्यम
मिमन्थयिषिष्यसे
मिमन्थयिषिष्येथे
मिमन्थयिषिष्यध्वे
उत्तम
मिमन्थयिषिष्ये
मिमन्थयिषिष्यावहे
मिमन्थयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिष्यताम्
मिमन्थयिष्येताम्
मिमन्थयिष्यन्ताम्
मध्यम
मिमन्थयिष्यस्व
मिमन्थयिष्येथाम्
मिमन्थयिष्यध्वम्
उत्तम
मिमन्थयिष्यै
मिमन्थयिष्यावहै
मिमन्थयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिष्यत
अमिमन्थयिष्येताम्
अमिमन्थयिष्यन्त
मध्यम
अमिमन्थयिष्यथाः
अमिमन्थयिष्येथाम्
अमिमन्थयिष्यध्वम्
उत्तम
अमिमन्थयिष्ये
अमिमन्थयिष्यावहि
अमिमन्थयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिष्येत
मिमन्थयिष्येयाताम्
मिमन्थयिष्येरन्
मध्यम
मिमन्थयिष्येथाः
मिमन्थयिष्येयाथाम्
मिमन्थयिष्येध्वम्
उत्तम
मिमन्थयिष्येय
मिमन्थयिष्येवहि
मिमन्थयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमन्थयिषिषीष्ट
मिमन्थयिषिषीयास्ताम्
मिमन्थयिषिषीरन्
मध्यम
मिमन्थयिषिषीष्ठाः
मिमन्थयिषिषीयास्थाम्
मिमन्थयिषिषीध्वम्
उत्तम
मिमन्थयिषिषीय
मिमन्थयिषिषीवहि
मिमन्थयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषि
अमिमन्थयिषिषाताम्
अमिमन्थयिषिषत
मध्यम
अमिमन्थयिषिष्ठाः
अमिमन्थयिषिषाथाम्
अमिमन्थयिषिढ्वम्
उत्तम
अमिमन्थयिषिषि
अमिमन्थयिषिष्वहि
अमिमन्थयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमन्थयिषिष्यत
अमिमन्थयिषिष्येताम्
अमिमन्थयिषिष्यन्त
मध्यम
अमिमन्थयिषिष्यथाः
अमिमन्थयिषिष्येथाम्
अमिमन्थयिषिष्यध्वम्
उत्तम
अमिमन्थयिषिष्ये
अमिमन्थयिषिष्यावहि
अमिमन्थयिषिष्यामहि