मन्थिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थिका
मन्थिके
मन्थिकाः
सम्बोधन
मन्थिके
मन्थिके
मन्थिकाः
द्वितीया
मन्थिकाम्
मन्थिके
मन्थिकाः
तृतीया
मन्थिकया
मन्थिकाभ्याम्
मन्थिकाभिः
चतुर्थी
मन्थिकायै
मन्थिकाभ्याम्
मन्थिकाभ्यः
पञ्चमी
मन्थिकायाः
मन्थिकाभ्याम्
मन्थिकाभ्यः
षष्ठी
मन्थिकायाः
मन्थिकयोः
मन्थिकानाम्
सप्तमी
मन्थिकायाम्
मन्थिकयोः
मन्थिकासु
 
एक
द्वि
बहु
प्रथमा
मन्थिका
मन्थिके
मन्थिकाः
सम्बोधन
मन्थिके
मन्थिके
मन्थिकाः
द्वितीया
मन्थिकाम्
मन्थिके
मन्थिकाः
तृतीया
मन्थिकया
मन्थिकाभ्याम्
मन्थिकाभिः
चतुर्थी
मन्थिकायै
मन्थिकाभ्याम्
मन्थिकाभ्यः
पञ्चमी
मन्थिकायाः
मन्थिकाभ्याम्
मन्थिकाभ्यः
षष्ठी
मन्थिकायाः
मन्थिकयोः
मन्थिकानाम्
सप्तमी
मन्थिकायाम्
मन्थिकयोः
मन्थिकासु