मन्थन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थन्ती
मन्थन्त्यौ
मन्थन्त्यः
सम्बोधन
मन्थन्ति
मन्थन्त्यौ
मन्थन्त्यः
द्वितीया
मन्थन्तीम्
मन्थन्त्यौ
मन्थन्तीः
तृतीया
मन्थन्त्या
मन्थन्तीभ्याम्
मन्थन्तीभिः
चतुर्थी
मन्थन्त्यै
मन्थन्तीभ्याम्
मन्थन्तीभ्यः
पञ्चमी
मन्थन्त्याः
मन्थन्तीभ्याम्
मन्थन्तीभ्यः
षष्ठी
मन्थन्त्याः
मन्थन्त्योः
मन्थन्तीनाम्
सप्तमी
मन्थन्त्याम्
मन्थन्त्योः
मन्थन्तीषु
 
एक
द्वि
बहु
प्रथमा
मन्थन्ती
मन्थन्त्यौ
मन्थन्त्यः
सम्बोधन
मन्थन्ति
मन्थन्त्यौ
मन्थन्त्यः
द्वितीया
मन्थन्तीम्
मन्थन्त्यौ
मन्थन्तीः
तृतीया
मन्थन्त्या
मन्थन्तीभ्याम्
मन्थन्तीभिः
चतुर्थी
मन्थन्त्यै
मन्थन्तीभ्याम्
मन्थन्तीभ्यः
पञ्चमी
मन्थन्त्याः
मन्थन्तीभ्याम्
मन्थन्तीभ्यः
षष्ठी
मन्थन्त्याः
मन्थन्त्योः
मन्थन्तीनाम्
सप्तमी
मन्थन्त्याम्
मन्थन्त्योः
मन्थन्तीषु