मन्थनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्थनीया
मन्थनीये
मन्थनीयाः
सम्बोधन
मन्थनीये
मन्थनीये
मन्थनीयाः
द्वितीया
मन्थनीयाम्
मन्थनीये
मन्थनीयाः
तृतीया
मन्थनीयया
मन्थनीयाभ्याम्
मन्थनीयाभिः
चतुर्थी
मन्थनीयायै
मन्थनीयाभ्याम्
मन्थनीयाभ्यः
पञ्चमी
मन्थनीयायाः
मन्थनीयाभ्याम्
मन्थनीयाभ्यः
षष्ठी
मन्थनीयायाः
मन्थनीययोः
मन्थनीयानाम्
सप्तमी
मन्थनीयायाम्
मन्थनीययोः
मन्थनीयासु
 
एक
द्वि
बहु
प्रथमा
मन्थनीया
मन्थनीये
मन्थनीयाः
सम्बोधन
मन्थनीये
मन्थनीये
मन्थनीयाः
द्वितीया
मन्थनीयाम्
मन्थनीये
मन्थनीयाः
तृतीया
मन्थनीयया
मन्थनीयाभ्याम्
मन्थनीयाभिः
चतुर्थी
मन्थनीयायै
मन्थनीयाभ्याम्
मन्थनीयाभ्यः
पञ्चमी
मन्थनीयायाः
मन्थनीयाभ्याम्
मन्थनीयाभ्यः
षष्ठी
मन्थनीयायाः
मन्थनीययोः
मन्थनीयानाम्
सप्तमी
मन्थनीयायाम्
मन्थनीययोः
मन्थनीयासु


अन्याः