मन्त्रिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रिणी
मन्त्रिण्यौ
मन्त्रिण्यः
सम्बोधन
मन्त्रिणि
मन्त्रिण्यौ
मन्त्रिण्यः
द्वितीया
मन्त्रिणीम्
मन्त्रिण्यौ
मन्त्रिणीः
तृतीया
मन्त्रिण्या
मन्त्रिणीभ्याम्
मन्त्रिणीभिः
चतुर्थी
मन्त्रिण्यै
मन्त्रिणीभ्याम्
मन्त्रिणीभ्यः
पञ्चमी
मन्त्रिण्याः
मन्त्रिणीभ्याम्
मन्त्रिणीभ्यः
षष्ठी
मन्त्रिण्याः
मन्त्रिण्योः
मन्त्रिणीनाम्
सप्तमी
मन्त्रिण्याम्
मन्त्रिण्योः
मन्त्रिणीषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रिणी
मन्त्रिण्यौ
मन्त्रिण्यः
सम्बोधन
मन्त्रिणि
मन्त्रिण्यौ
मन्त्रिण्यः
द्वितीया
मन्त्रिणीम्
मन्त्रिण्यौ
मन्त्रिणीः
तृतीया
मन्त्रिण्या
मन्त्रिणीभ्याम्
मन्त्रिणीभिः
चतुर्थी
मन्त्रिण्यै
मन्त्रिणीभ्याम्
मन्त्रिणीभ्यः
पञ्चमी
मन्त्रिण्याः
मन्त्रिणीभ्याम्
मन्त्रिणीभ्यः
षष्ठी
मन्त्रिण्याः
मन्त्रिण्योः
मन्त्रिणीनाम्
सप्तमी
मन्त्रिण्याम्
मन्त्रिण्योः
मन्त्रिणीषु


अन्याः