मन्त्रयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मन्त्रयित्री
मन्त्रयित्र्यौ
मन्त्रयित्र्यः
सम्बोधन
मन्त्रयित्रि
मन्त्रयित्र्यौ
मन्त्रयित्र्यः
द्वितीया
मन्त्रयित्रीम्
मन्त्रयित्र्यौ
मन्त्रयित्रीः
तृतीया
मन्त्रयित्र्या
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभिः
चतुर्थी
मन्त्रयित्र्यै
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभ्यः
पञ्चमी
मन्त्रयित्र्याः
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभ्यः
षष्ठी
मन्त्रयित्र्याः
मन्त्रयित्र्योः
मन्त्रयित्रीणाम्
सप्तमी
मन्त्रयित्र्याम्
मन्त्रयित्र्योः
मन्त्रयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मन्त्रयित्री
मन्त्रयित्र्यौ
मन्त्रयित्र्यः
सम्बोधन
मन्त्रयित्रि
मन्त्रयित्र्यौ
मन्त्रयित्र्यः
द्वितीया
मन्त्रयित्रीम्
मन्त्रयित्र्यौ
मन्त्रयित्रीः
तृतीया
मन्त्रयित्र्या
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभिः
चतुर्थी
मन्त्रयित्र्यै
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभ्यः
पञ्चमी
मन्त्रयित्र्याः
मन्त्रयित्रीभ्याम्
मन्त्रयित्रीभ्यः
षष्ठी
मन्त्रयित्र्याः
मन्त्रयित्र्योः
मन्त्रयित्रीणाम्
सप्तमी
मन्त्रयित्र्याम्
मन्त्रयित्र्योः
मन्त्रयित्रीषु


अन्याः