मध्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मध्वी
मध्व्यौ
मध्व्यः
सम्बोधन
मध्वि
मध्व्यौ
मध्व्यः
द्वितीया
मध्वीम्
मध्व्यौ
मध्वीः
तृतीया
मध्व्या
मध्वीभ्याम्
मध्वीभिः
चतुर्थी
मध्व्यै
मध्वीभ्याम्
मध्वीभ्यः
पञ्चमी
मध्व्याः
मध्वीभ्याम्
मध्वीभ्यः
षष्ठी
मध्व्याः
मध्व्योः
मध्वीनाम्
सप्तमी
मध्व्याम्
मध्व्योः
मध्वीषु
 
एक
द्वि
बहु
प्रथमा
मध्वी
मध्व्यौ
मध्व्यः
सम्बोधन
मध्वि
मध्व्यौ
मध्व्यः
द्वितीया
मध्वीम्
मध्व्यौ
मध्वीः
तृतीया
मध्व्या
मध्वीभ्याम्
मध्वीभिः
चतुर्थी
मध्व्यै
मध्वीभ्याम्
मध्वीभ्यः
पञ्चमी
मध्व्याः
मध्वीभ्याम्
मध्वीभ्यः
षष्ठी
मध्व्याः
मध्व्योः
मध्वीनाम्
सप्तमी
मध्व्याम्
मध्व्योः
मध्वीषु