मधुमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
सम्बोधन
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
द्वितीया
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
तृतीया
मधुमता
मधुमद्भ्याम्
मधुमद्भिः
चतुर्थी
मधुमते
मधुमद्भ्याम्
मधुमद्भ्यः
पञ्चमी
मधुमतः
मधुमद्भ्याम्
मधुमद्भ्यः
षष्ठी
मधुमतः
मधुमतोः
मधुमताम्
सप्तमी
मधुमति
मधुमतोः
मधुमत्सु
 
एक
द्वि
बहु
प्रथमा
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
सम्बोधन
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
द्वितीया
मधुमत् / मधुमद्
मधुमती
मधुमन्ति
तृतीया
मधुमता
मधुमद्भ्याम्
मधुमद्भिः
चतुर्थी
मधुमते
मधुमद्भ्याम्
मधुमद्भ्यः
पञ्चमी
मधुमतः
मधुमद्भ्याम्
मधुमद्भ्यः
षष्ठी
मधुमतः
मधुमतोः
मधुमताम्
सप्तमी
मधुमति
मधुमतोः
मधुमत्सु


अन्याः