मदित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मदित्री
मदित्र्यौ
मदित्र्यः
सम्बोधन
मदित्रि
मदित्र्यौ
मदित्र्यः
द्वितीया
मदित्रीम्
मदित्र्यौ
मदित्रीः
तृतीया
मदित्र्या
मदित्रीभ्याम्
मदित्रीभिः
चतुर्थी
मदित्र्यै
मदित्रीभ्याम्
मदित्रीभ्यः
पञ्चमी
मदित्र्याः
मदित्रीभ्याम्
मदित्रीभ्यः
षष्ठी
मदित्र्याः
मदित्र्योः
मदित्रीणाम्
सप्तमी
मदित्र्याम्
मदित्र्योः
मदित्रीषु
 
एक
द्वि
बहु
प्रथमा
मदित्री
मदित्र्यौ
मदित्र्यः
सम्बोधन
मदित्रि
मदित्र्यौ
मदित्र्यः
द्वितीया
मदित्रीम्
मदित्र्यौ
मदित्रीः
तृतीया
मदित्र्या
मदित्रीभ्याम्
मदित्रीभिः
चतुर्थी
मदित्र्यै
मदित्रीभ्याम्
मदित्रीभ्यः
पञ्चमी
मदित्र्याः
मदित्रीभ्याम्
मदित्रीभ्यः
षष्ठी
मदित्र्याः
मदित्र्योः
मदित्रीणाम्
सप्तमी
मदित्र्याम्
मदित्र्योः
मदित्रीषु


अन्याः