मथ्नती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथ्नती
मथ्नत्यौ
मथ्नत्यः
सम्बोधन
मथ्नति
मथ्नत्यौ
मथ्नत्यः
द्वितीया
मथ्नतीम्
मथ्नत्यौ
मथ्नतीः
तृतीया
मथ्नत्या
मथ्नतीभ्याम्
मथ्नतीभिः
चतुर्थी
मथ्नत्यै
मथ्नतीभ्याम्
मथ्नतीभ्यः
पञ्चमी
मथ्नत्याः
मथ्नतीभ्याम्
मथ्नतीभ्यः
षष्ठी
मथ्नत्याः
मथ्नत्योः
मथ्नतीनाम्
सप्तमी
मथ्नत्याम्
मथ्नत्योः
मथ्नतीषु
 
एक
द्वि
बहु
प्रथमा
मथ्नती
मथ्नत्यौ
मथ्नत्यः
सम्बोधन
मथ्नति
मथ्नत्यौ
मथ्नत्यः
द्वितीया
मथ्नतीम्
मथ्नत्यौ
मथ्नतीः
तृतीया
मथ्नत्या
मथ्नतीभ्याम्
मथ्नतीभिः
चतुर्थी
मथ्नत्यै
मथ्नतीभ्याम्
मथ्नतीभ्यः
पञ्चमी
मथ्नत्याः
मथ्नतीभ्याम्
मथ्नतीभ्यः
षष्ठी
मथ्नत्याः
मथ्नत्योः
मथ्नतीनाम्
सप्तमी
मथ्नत्याम्
मथ्नत्योः
मथ्नतीषु


अन्याः