मथित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मथित्री
मथित्र्यौ
मथित्र्यः
सम्बोधन
मथित्रि
मथित्र्यौ
मथित्र्यः
द्वितीया
मथित्रीम्
मथित्र्यौ
मथित्रीः
तृतीया
मथित्र्या
मथित्रीभ्याम्
मथित्रीभिः
चतुर्थी
मथित्र्यै
मथित्रीभ्याम्
मथित्रीभ्यः
पञ्चमी
मथित्र्याः
मथित्रीभ्याम्
मथित्रीभ्यः
षष्ठी
मथित्र्याः
मथित्र्योः
मथित्रीणाम्
सप्तमी
मथित्र्याम्
मथित्र्योः
मथित्रीषु
 
एक
द्वि
बहु
प्रथमा
मथित्री
मथित्र्यौ
मथित्र्यः
सम्बोधन
मथित्रि
मथित्र्यौ
मथित्र्यः
द्वितीया
मथित्रीम्
मथित्र्यौ
मथित्रीः
तृतीया
मथित्र्या
मथित्रीभ्याम्
मथित्रीभिः
चतुर्थी
मथित्र्यै
मथित्रीभ्याम्
मथित्रीभ्यः
पञ्चमी
मथित्र्याः
मथित्रीभ्याम्
मथित्रीभ्यः
षष्ठी
मथित्र्याः
मथित्र्योः
मथित्रीणाम्
सप्तमी
मथित्र्याम्
मथित्र्योः
मथित्रीषु


अन्याः