मतवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मतवती
मतवत्यौ
मतवत्यः
सम्बोधन
मतवति
मतवत्यौ
मतवत्यः
द्वितीया
मतवतीम्
मतवत्यौ
मतवतीः
तृतीया
मतवत्या
मतवतीभ्याम्
मतवतीभिः
चतुर्थी
मतवत्यै
मतवतीभ्याम्
मतवतीभ्यः
पञ्चमी
मतवत्याः
मतवतीभ्याम्
मतवतीभ्यः
षष्ठी
मतवत्याः
मतवत्योः
मतवतीनाम्
सप्तमी
मतवत्याम्
मतवत्योः
मतवतीषु
 
एक
द्वि
बहु
प्रथमा
मतवती
मतवत्यौ
मतवत्यः
सम्बोधन
मतवति
मतवत्यौ
मतवत्यः
द्वितीया
मतवतीम्
मतवत्यौ
मतवतीः
तृतीया
मतवत्या
मतवतीभ्याम्
मतवतीभिः
चतुर्थी
मतवत्यै
मतवतीभ्याम्
मतवतीभ्यः
पञ्चमी
मतवत्याः
मतवतीभ्याम्
मतवतीभ्यः
षष्ठी
मतवत्याः
मतवत्योः
मतवतीनाम्
सप्तमी
मतवत्याम्
मतवत्योः
मतवतीषु


अन्याः