मण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डित्री
मण्डित्र्यौ
मण्डित्र्यः
सम्बोधन
मण्डित्रि
मण्डित्र्यौ
मण्डित्र्यः
द्वितीया
मण्डित्रीम्
मण्डित्र्यौ
मण्डित्रीः
तृतीया
मण्डित्र्या
मण्डित्रीभ्याम्
मण्डित्रीभिः
चतुर्थी
मण्डित्र्यै
मण्डित्रीभ्याम्
मण्डित्रीभ्यः
पञ्चमी
मण्डित्र्याः
मण्डित्रीभ्याम्
मण्डित्रीभ्यः
षष्ठी
मण्डित्र्याः
मण्डित्र्योः
मण्डित्रीणाम्
सप्तमी
मण्डित्र्याम्
मण्डित्र्योः
मण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
मण्डित्री
मण्डित्र्यौ
मण्डित्र्यः
सम्बोधन
मण्डित्रि
मण्डित्र्यौ
मण्डित्र्यः
द्वितीया
मण्डित्रीम्
मण्डित्र्यौ
मण्डित्रीः
तृतीया
मण्डित्र्या
मण्डित्रीभ्याम्
मण्डित्रीभिः
चतुर्थी
मण्डित्र्यै
मण्डित्रीभ्याम्
मण्डित्रीभ्यः
पञ्चमी
मण्डित्र्याः
मण्डित्रीभ्याम्
मण्डित्रीभ्यः
षष्ठी
मण्डित्र्याः
मण्डित्र्योः
मण्डित्रीणाम्
सप्तमी
मण्डित्र्याम्
मण्डित्र्योः
मण्डित्रीषु


अन्याः