मण्डवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डवती
मण्डवत्यौ
मण्डवत्यः
सम्बोधन
मण्डवति
मण्डवत्यौ
मण्डवत्यः
द्वितीया
मण्डवतीम्
मण्डवत्यौ
मण्डवतीः
तृतीया
मण्डवत्या
मण्डवतीभ्याम्
मण्डवतीभिः
चतुर्थी
मण्डवत्यै
मण्डवतीभ्याम्
मण्डवतीभ्यः
पञ्चमी
मण्डवत्याः
मण्डवतीभ्याम्
मण्डवतीभ्यः
षष्ठी
मण्डवत्याः
मण्डवत्योः
मण्डवतीनाम्
सप्तमी
मण्डवत्याम्
मण्डवत्योः
मण्डवतीषु
 
एक
द्वि
बहु
प्रथमा
मण्डवती
मण्डवत्यौ
मण्डवत्यः
सम्बोधन
मण्डवति
मण्डवत्यौ
मण्डवत्यः
द्वितीया
मण्डवतीम्
मण्डवत्यौ
मण्डवतीः
तृतीया
मण्डवत्या
मण्डवतीभ्याम्
मण्डवतीभिः
चतुर्थी
मण्डवत्यै
मण्डवतीभ्याम्
मण्डवतीभ्यः
पञ्चमी
मण्डवत्याः
मण्डवतीभ्याम्
मण्डवतीभ्यः
षष्ठी
मण्डवत्याः
मण्डवत्योः
मण्डवतीनाम्
सप्तमी
मण्डवत्याम्
मण्डवत्योः
मण्डवतीषु


अन्याः