मण्डयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डयित्री
मण्डयित्र्यौ
मण्डयित्र्यः
सम्बोधन
मण्डयित्रि
मण्डयित्र्यौ
मण्डयित्र्यः
द्वितीया
मण्डयित्रीम्
मण्डयित्र्यौ
मण्डयित्रीः
तृतीया
मण्डयित्र्या
मण्डयित्रीभ्याम्
मण्डयित्रीभिः
चतुर्थी
मण्डयित्र्यै
मण्डयित्रीभ्याम्
मण्डयित्रीभ्यः
पञ्चमी
मण्डयित्र्याः
मण्डयित्रीभ्याम्
मण्डयित्रीभ्यः
षष्ठी
मण्डयित्र्याः
मण्डयित्र्योः
मण्डयित्रीणाम्
सप्तमी
मण्डयित्र्याम्
मण्डयित्र्योः
मण्डयित्रीषु
 
एक
द्वि
बहु
प्रथमा
मण्डयित्री
मण्डयित्र्यौ
मण्डयित्र्यः
सम्बोधन
मण्डयित्रि
मण्डयित्र्यौ
मण्डयित्र्यः
द्वितीया
मण्डयित्रीम्
मण्डयित्र्यौ
मण्डयित्रीः
तृतीया
मण्डयित्र्या
मण्डयित्रीभ्याम्
मण्डयित्रीभिः
चतुर्थी
मण्डयित्र्यै
मण्डयित्रीभ्याम्
मण्डयित्रीभ्यः
पञ्चमी
मण्डयित्र्याः
मण्डयित्रीभ्याम्
मण्डयित्रीभ्यः
षष्ठी
मण्डयित्र्याः
मण्डयित्र्योः
मण्डयित्रीणाम्
सप्तमी
मण्डयित्र्याम्
मण्डयित्र्योः
मण्डयित्रीषु


अन्याः