मण्डन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्डन्ती
मण्डन्त्यौ
मण्डन्त्यः
सम्बोधन
मण्डन्ति
मण्डन्त्यौ
मण्डन्त्यः
द्वितीया
मण्डन्तीम्
मण्डन्त्यौ
मण्डन्तीः
तृतीया
मण्डन्त्या
मण्डन्तीभ्याम्
मण्डन्तीभिः
चतुर्थी
मण्डन्त्यै
मण्डन्तीभ्याम्
मण्डन्तीभ्यः
पञ्चमी
मण्डन्त्याः
मण्डन्तीभ्याम्
मण्डन्तीभ्यः
षष्ठी
मण्डन्त्याः
मण्डन्त्योः
मण्डन्तीनाम्
सप्तमी
मण्डन्त्याम्
मण्डन्त्योः
मण्डन्तीषु
 
एक
द्वि
बहु
प्रथमा
मण्डन्ती
मण्डन्त्यौ
मण्डन्त्यः
सम्बोधन
मण्डन्ति
मण्डन्त्यौ
मण्डन्त्यः
द्वितीया
मण्डन्तीम्
मण्डन्त्यौ
मण्डन्तीः
तृतीया
मण्डन्त्या
मण्डन्तीभ्याम्
मण्डन्तीभिः
चतुर्थी
मण्डन्त्यै
मण्डन्तीभ्याम्
मण्डन्तीभ्यः
पञ्चमी
मण्डन्त्याः
मण्डन्तीभ्याम्
मण्डन्तीभ्यः
षष्ठी
मण्डन्त्याः
मण्डन्त्योः
मण्डन्तीनाम्
सप्तमी
मण्डन्त्याम्
मण्डन्त्योः
मण्डन्तीषु