मण्ठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मण्ठित्री
मण्ठित्र्यौ
मण्ठित्र्यः
सम्बोधन
मण्ठित्रि
मण्ठित्र्यौ
मण्ठित्र्यः
द्वितीया
मण्ठित्रीम्
मण्ठित्र्यौ
मण्ठित्रीः
तृतीया
मण्ठित्र्या
मण्ठित्रीभ्याम्
मण्ठित्रीभिः
चतुर्थी
मण्ठित्र्यै
मण्ठित्रीभ्याम्
मण्ठित्रीभ्यः
पञ्चमी
मण्ठित्र्याः
मण्ठित्रीभ्याम्
मण्ठित्रीभ्यः
षष्ठी
मण्ठित्र्याः
मण्ठित्र्योः
मण्ठित्रीणाम्
सप्तमी
मण्ठित्र्याम्
मण्ठित्र्योः
मण्ठित्रीषु
 
एक
द्वि
बहु
प्रथमा
मण्ठित्री
मण्ठित्र्यौ
मण्ठित्र्यः
सम्बोधन
मण्ठित्रि
मण्ठित्र्यौ
मण्ठित्र्यः
द्वितीया
मण्ठित्रीम्
मण्ठित्र्यौ
मण्ठित्रीः
तृतीया
मण्ठित्र्या
मण्ठित्रीभ्याम्
मण्ठित्रीभिः
चतुर्थी
मण्ठित्र्यै
मण्ठित्रीभ्याम्
मण्ठित्रीभ्यः
पञ्चमी
मण्ठित्र्याः
मण्ठित्रीभ्याम्
मण्ठित्रीभ्यः
षष्ठी
मण्ठित्र्याः
मण्ठित्र्योः
मण्ठित्रीणाम्
सप्तमी
मण्ठित्र्याम्
मण्ठित्र्योः
मण्ठित्रीषु


अन्याः