मठ् धातुरूपाणि - मठँ मदनिवासयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मठ्यते
मठ्येते
मठ्यन्ते
मध्यम
मठ्यसे
मठ्येथे
मठ्यध्वे
उत्तम
मठ्ये
मठ्यावहे
मठ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मेठे
मेठाते
मेठिरे
मध्यम
मेठिषे
मेठाथे
मेठिध्वे
उत्तम
मेठे
मेठिवहे
मेठिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मठिता
मठितारौ
मठितारः
मध्यम
मठितासे
मठितासाथे
मठिताध्वे
उत्तम
मठिताहे
मठितास्वहे
मठितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मठिष्यते
मठिष्येते
मठिष्यन्ते
मध्यम
मठिष्यसे
मठिष्येथे
मठिष्यध्वे
उत्तम
मठिष्ये
मठिष्यावहे
मठिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मठ्यताम्
मठ्येताम्
मठ्यन्ताम्
मध्यम
मठ्यस्व
मठ्येथाम्
मठ्यध्वम्
उत्तम
मठ्यै
मठ्यावहै
मठ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमठ्यत
अमठ्येताम्
अमठ्यन्त
मध्यम
अमठ्यथाः
अमठ्येथाम्
अमठ्यध्वम्
उत्तम
अमठ्ये
अमठ्यावहि
अमठ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मठ्येत
मठ्येयाताम्
मठ्येरन्
मध्यम
मठ्येथाः
मठ्येयाथाम्
मठ्येध्वम्
उत्तम
मठ्येय
मठ्येवहि
मठ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मठिषीष्ट
मठिषीयास्ताम्
मठिषीरन्
मध्यम
मठिषीष्ठाः
मठिषीयास्थाम्
मठिषीध्वम्
उत्तम
मठिषीय
मठिषीवहि
मठिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाठि
अमठिषाताम्
अमठिषत
मध्यम
अमठिष्ठाः
अमठिषाथाम्
अमठिढ्वम्
उत्तम
अमठिषि
अमठिष्वहि
अमठिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमठिष्यत
अमठिष्येताम्
अमठिष्यन्त
मध्यम
अमठिष्यथाः
अमठिष्येथाम्
अमठिष्यध्वम्
उत्तम
अमठिष्ये
अमठिष्यावहि
अमठिष्यामहि