मठ् धातुरूपाणि - मठँ मदनिवासयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मठति
मठतः
मठन्ति
मध्यम
मठसि
मठथः
मठथ
उत्तम
मठामि
मठावः
मठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ममाठ
मेठतुः
मेठुः
मध्यम
मेठिथ
मेठथुः
मेठ
उत्तम
ममठ / ममाठ
मेठिव
मेठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मठिता
मठितारौ
मठितारः
मध्यम
मठितासि
मठितास्थः
मठितास्थ
उत्तम
मठितास्मि
मठितास्वः
मठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मठिष्यति
मठिष्यतः
मठिष्यन्ति
मध्यम
मठिष्यसि
मठिष्यथः
मठिष्यथ
उत्तम
मठिष्यामि
मठिष्यावः
मठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मठतात् / मठताद् / मठतु
मठताम्
मठन्तु
मध्यम
मठतात् / मठताद् / मठ
मठतम्
मठत
उत्तम
मठानि
मठाव
मठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमठत् / अमठद्
अमठताम्
अमठन्
मध्यम
अमठः
अमठतम्
अमठत
उत्तम
अमठम्
अमठाव
अमठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मठेत् / मठेद्
मठेताम्
मठेयुः
मध्यम
मठेः
मठेतम्
मठेत
उत्तम
मठेयम्
मठेव
मठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मठ्यात् / मठ्याद्
मठ्यास्ताम्
मठ्यासुः
मध्यम
मठ्याः
मठ्यास्तम्
मठ्यास्त
उत्तम
मठ्यासम्
मठ्यास्व
मठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमाठीत् / अमाठीद् / अमठीत् / अमठीद्
अमाठिष्टाम् / अमठिष्टाम्
अमाठिषुः / अमठिषुः
मध्यम
अमाठीः / अमठीः
अमाठिष्टम् / अमठिष्टम्
अमाठिष्ट / अमठिष्ट
उत्तम
अमाठिषम् / अमठिषम्
अमाठिष्व / अमठिष्व
अमाठिष्म / अमठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमठिष्यत् / अमठिष्यद्
अमठिष्यताम्
अमठिष्यन्
मध्यम
अमठिष्यः
अमठिष्यतम्
अमठिष्यत
उत्तम
अमठिष्यम्
अमठिष्याव
अमठिष्याम