मठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मठित्री
मठित्र्यौ
मठित्र्यः
सम्बोधन
मठित्रि
मठित्र्यौ
मठित्र्यः
द्वितीया
मठित्रीम्
मठित्र्यौ
मठित्रीः
तृतीया
मठित्र्या
मठित्रीभ्याम्
मठित्रीभिः
चतुर्थी
मठित्र्यै
मठित्रीभ्याम्
मठित्रीभ्यः
पञ्चमी
मठित्र्याः
मठित्रीभ्याम्
मठित्रीभ्यः
षष्ठी
मठित्र्याः
मठित्र्योः
मठित्रीणाम्
सप्तमी
मठित्र्याम्
मठित्र्योः
मठित्रीषु
 
एक
द्वि
बहु
प्रथमा
मठित्री
मठित्र्यौ
मठित्र्यः
सम्बोधन
मठित्रि
मठित्र्यौ
मठित्र्यः
द्वितीया
मठित्रीम्
मठित्र्यौ
मठित्रीः
तृतीया
मठित्र्या
मठित्रीभ्याम्
मठित्रीभिः
चतुर्थी
मठित्र्यै
मठित्रीभ्याम्
मठित्रीभ्यः
पञ्चमी
मठित्र्याः
मठित्रीभ्याम्
मठित्रीभ्यः
षष्ठी
मठित्र्याः
मठित्र्योः
मठित्रीणाम्
सप्तमी
मठित्र्याम्
मठित्र्योः
मठित्रीषु


अन्याः