मठर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मठरः
मठरौ
मठराः
सम्बोधन
मठर
मठरौ
मठराः
द्वितीया
मठरम्
मठरौ
मठरान्
तृतीया
मठरेण
मठराभ्याम्
मठरैः
चतुर्थी
मठराय
मठराभ्याम्
मठरेभ्यः
पञ्चमी
मठरात् / मठराद्
मठराभ्याम्
मठरेभ्यः
षष्ठी
मठरस्य
मठरयोः
मठराणाम्
सप्तमी
मठरे
मठरयोः
मठरेषु
 
एक
द्वि
बहु
प्रथमा
मठरः
मठरौ
मठराः
सम्बोधन
मठर
मठरौ
मठराः
द्वितीया
मठरम्
मठरौ
मठरान्
तृतीया
मठरेण
मठराभ्याम्
मठरैः
चतुर्थी
मठराय
मठराभ्याम्
मठरेभ्यः
पञ्चमी
मठरात् / मठराद्
मठराभ्याम्
मठरेभ्यः
षष्ठी
मठरस्य
मठरयोः
मठराणाम्
सप्तमी
मठरे
मठरयोः
मठरेषु