मञ्च् + णिच्+सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिष्यते
मिमञ्चयिष्येते
मिमञ्चयिष्यन्ते
मध्यम
मिमञ्चयिष्यसे
मिमञ्चयिष्येथे
मिमञ्चयिष्यध्वे
उत्तम
मिमञ्चयिष्ये
मिमञ्चयिष्यावहे
मिमञ्चयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूवे / मिमञ्चयिषांबभूवे / मिमञ्चयिषामाहे
मिमञ्चयिषाञ्चक्राते / मिमञ्चयिषांचक्राते / मिमञ्चयिषाम्बभूवाते / मिमञ्चयिषांबभूवाते / मिमञ्चयिषामासाते
मिमञ्चयिषाञ्चक्रिरे / मिमञ्चयिषांचक्रिरे / मिमञ्चयिषाम्बभूविरे / मिमञ्चयिषांबभूविरे / मिमञ्चयिषामासिरे
मध्यम
मिमञ्चयिषाञ्चकृषे / मिमञ्चयिषांचकृषे / मिमञ्चयिषाम्बभूविषे / मिमञ्चयिषांबभूविषे / मिमञ्चयिषामासिषे
मिमञ्चयिषाञ्चक्राथे / मिमञ्चयिषांचक्राथे / मिमञ्चयिषाम्बभूवाथे / मिमञ्चयिषांबभूवाथे / मिमञ्चयिषामासाथे
मिमञ्चयिषाञ्चकृढ्वे / मिमञ्चयिषांचकृढ्वे / मिमञ्चयिषाम्बभूविध्वे / मिमञ्चयिषांबभूविध्वे / मिमञ्चयिषाम्बभूविढ्वे / मिमञ्चयिषांबभूविढ्वे / मिमञ्चयिषामासिध्वे
उत्तम
मिमञ्चयिषाञ्चक्रे / मिमञ्चयिषांचक्रे / मिमञ्चयिषाम्बभूवे / मिमञ्चयिषांबभूवे / मिमञ्चयिषामाहे
मिमञ्चयिषाञ्चकृवहे / मिमञ्चयिषांचकृवहे / मिमञ्चयिषाम्बभूविवहे / मिमञ्चयिषांबभूविवहे / मिमञ्चयिषामासिवहे
मिमञ्चयिषाञ्चकृमहे / मिमञ्चयिषांचकृमहे / मिमञ्चयिषाम्बभूविमहे / मिमञ्चयिषांबभूविमहे / मिमञ्चयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिता
मिमञ्चयिषितारौ
मिमञ्चयिषितारः
मध्यम
मिमञ्चयिषितासे
मिमञ्चयिषितासाथे
मिमञ्चयिषिताध्वे
उत्तम
मिमञ्चयिषिताहे
मिमञ्चयिषितास्वहे
मिमञ्चयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिष्यते
मिमञ्चयिषिष्येते
मिमञ्चयिषिष्यन्ते
मध्यम
मिमञ्चयिषिष्यसे
मिमञ्चयिषिष्येथे
मिमञ्चयिषिष्यध्वे
उत्तम
मिमञ्चयिषिष्ये
मिमञ्चयिषिष्यावहे
मिमञ्चयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिष्यताम्
मिमञ्चयिष्येताम्
मिमञ्चयिष्यन्ताम्
मध्यम
मिमञ्चयिष्यस्व
मिमञ्चयिष्येथाम्
मिमञ्चयिष्यध्वम्
उत्तम
मिमञ्चयिष्यै
मिमञ्चयिष्यावहै
मिमञ्चयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिष्यत
अमिमञ्चयिष्येताम्
अमिमञ्चयिष्यन्त
मध्यम
अमिमञ्चयिष्यथाः
अमिमञ्चयिष्येथाम्
अमिमञ्चयिष्यध्वम्
उत्तम
अमिमञ्चयिष्ये
अमिमञ्चयिष्यावहि
अमिमञ्चयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिष्येत
मिमञ्चयिष्येयाताम्
मिमञ्चयिष्येरन्
मध्यम
मिमञ्चयिष्येथाः
मिमञ्चयिष्येयाथाम्
मिमञ्चयिष्येध्वम्
उत्तम
मिमञ्चयिष्येय
मिमञ्चयिष्येवहि
मिमञ्चयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
मिमञ्चयिषिषीष्ट
मिमञ्चयिषिषीयास्ताम्
मिमञ्चयिषिषीरन्
मध्यम
मिमञ्चयिषिषीष्ठाः
मिमञ्चयिषिषीयास्थाम्
मिमञ्चयिषिषीध्वम्
उत्तम
मिमञ्चयिषिषीय
मिमञ्चयिषिषीवहि
मिमञ्चयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषि
अमिमञ्चयिषिषाताम्
अमिमञ्चयिषिषत
मध्यम
अमिमञ्चयिषिष्ठाः
अमिमञ्चयिषिषाथाम्
अमिमञ्चयिषिढ्वम्
उत्तम
अमिमञ्चयिषिषि
अमिमञ्चयिषिष्वहि
अमिमञ्चयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अमिमञ्चयिषिष्यत
अमिमञ्चयिषिष्येताम्
अमिमञ्चयिषिष्यन्त
मध्यम
अमिमञ्चयिषिष्यथाः
अमिमञ्चयिषिष्येथाम्
अमिमञ्चयिषिष्यध्वम्
उत्तम
अमिमञ्चयिषिष्ये
अमिमञ्चयिषिष्यावहि
अमिमञ्चयिषिष्यामहि