मज्जन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मज्जन्ती
मज्जन्त्यौ
मज्जन्त्यः
सम्बोधन
मज्जन्ति
मज्जन्त्यौ
मज्जन्त्यः
द्वितीया
मज्जन्तीम्
मज्जन्त्यौ
मज्जन्तीः
तृतीया
मज्जन्त्या
मज्जन्तीभ्याम्
मज्जन्तीभिः
चतुर्थी
मज्जन्त्यै
मज्जन्तीभ्याम्
मज्जन्तीभ्यः
पञ्चमी
मज्जन्त्याः
मज्जन्तीभ्याम्
मज्जन्तीभ्यः
षष्ठी
मज्जन्त्याः
मज्जन्त्योः
मज्जन्तीनाम्
सप्तमी
मज्जन्त्याम्
मज्जन्त्योः
मज्जन्तीषु
 
एक
द्वि
बहु
प्रथमा
मज्जन्ती
मज्जन्त्यौ
मज्जन्त्यः
सम्बोधन
मज्जन्ति
मज्जन्त्यौ
मज्जन्त्यः
द्वितीया
मज्जन्तीम्
मज्जन्त्यौ
मज्जन्तीः
तृतीया
मज्जन्त्या
मज्जन्तीभ्याम्
मज्जन्तीभिः
चतुर्थी
मज्जन्त्यै
मज्जन्तीभ्याम्
मज्जन्तीभ्यः
पञ्चमी
मज्जन्त्याः
मज्जन्तीभ्याम्
मज्जन्तीभ्यः
षष्ठी
मज्जन्त्याः
मज्जन्त्योः
मज्जन्तीनाम्
सप्तमी
मज्जन्त्याम्
मज्जन्त्योः
मज्जन्तीषु