मज्जती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मज्जती
मज्जत्यौ
मज्जत्यः
सम्बोधन
मज्जति
मज्जत्यौ
मज्जत्यः
द्वितीया
मज्जतीम्
मज्जत्यौ
मज्जतीः
तृतीया
मज्जत्या
मज्जतीभ्याम्
मज्जतीभिः
चतुर्थी
मज्जत्यै
मज्जतीभ्याम्
मज्जतीभ्यः
पञ्चमी
मज्जत्याः
मज्जतीभ्याम्
मज्जतीभ्यः
षष्ठी
मज्जत्याः
मज्जत्योः
मज्जतीनाम्
सप्तमी
मज्जत्याम्
मज्जत्योः
मज्जतीषु
 
एक
द्वि
बहु
प्रथमा
मज्जती
मज्जत्यौ
मज्जत्यः
सम्बोधन
मज्जति
मज्जत्यौ
मज्जत्यः
द्वितीया
मज्जतीम्
मज्जत्यौ
मज्जतीः
तृतीया
मज्जत्या
मज्जतीभ्याम्
मज्जतीभिः
चतुर्थी
मज्जत्यै
मज्जतीभ्याम्
मज्जतीभ्यः
पञ्चमी
मज्जत्याः
मज्जतीभ्याम्
मज्जतीभ्यः
षष्ठी
मज्जत्याः
मज्जत्योः
मज्जतीनाम्
सप्तमी
मज्जत्याम्
मज्जत्योः
मज्जतीषु


अन्याः