मङ्घन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्घन्ती
मङ्घन्त्यौ
मङ्घन्त्यः
सम्बोधन
मङ्घन्ति
मङ्घन्त्यौ
मङ्घन्त्यः
द्वितीया
मङ्घन्तीम्
मङ्घन्त्यौ
मङ्घन्तीः
तृतीया
मङ्घन्त्या
मङ्घन्तीभ्याम्
मङ्घन्तीभिः
चतुर्थी
मङ्घन्त्यै
मङ्घन्तीभ्याम्
मङ्घन्तीभ्यः
पञ्चमी
मङ्घन्त्याः
मङ्घन्तीभ्याम्
मङ्घन्तीभ्यः
षष्ठी
मङ्घन्त्याः
मङ्घन्त्योः
मङ्घन्तीनाम्
सप्तमी
मङ्घन्त्याम्
मङ्घन्त्योः
मङ्घन्तीषु
 
एक
द्वि
बहु
प्रथमा
मङ्घन्ती
मङ्घन्त्यौ
मङ्घन्त्यः
सम्बोधन
मङ्घन्ति
मङ्घन्त्यौ
मङ्घन्त्यः
द्वितीया
मङ्घन्तीम्
मङ्घन्त्यौ
मङ्घन्तीः
तृतीया
मङ्घन्त्या
मङ्घन्तीभ्याम्
मङ्घन्तीभिः
चतुर्थी
मङ्घन्त्यै
मङ्घन्तीभ्याम्
मङ्घन्तीभ्यः
पञ्चमी
मङ्घन्त्याः
मङ्घन्तीभ्याम्
मङ्घन्तीभ्यः
षष्ठी
मङ्घन्त्याः
मङ्घन्त्योः
मङ्घन्तीनाम्
सप्तमी
मङ्घन्त्याम्
मङ्घन्त्योः
मङ्घन्तीषु