मङ्गलवादिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मङ्गलवादिनी
मङ्गलवादिन्यौ
मङ्गलवादिन्यः
सम्बोधन
मङ्गलवादिनि
मङ्गलवादिन्यौ
मङ्गलवादिन्यः
द्वितीया
मङ्गलवादिनीम्
मङ्गलवादिन्यौ
मङ्गलवादिनीः
तृतीया
मङ्गलवादिन्या
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभिः
चतुर्थी
मङ्गलवादिन्यै
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभ्यः
पञ्चमी
मङ्गलवादिन्याः
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभ्यः
षष्ठी
मङ्गलवादिन्याः
मङ्गलवादिन्योः
मङ्गलवादिनीनाम्
सप्तमी
मङ्गलवादिन्याम्
मङ्गलवादिन्योः
मङ्गलवादिनीषु
 
एक
द्वि
बहु
प्रथमा
मङ्गलवादिनी
मङ्गलवादिन्यौ
मङ्गलवादिन्यः
सम्बोधन
मङ्गलवादिनि
मङ्गलवादिन्यौ
मङ्गलवादिन्यः
द्वितीया
मङ्गलवादिनीम्
मङ्गलवादिन्यौ
मङ्गलवादिनीः
तृतीया
मङ्गलवादिन्या
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभिः
चतुर्थी
मङ्गलवादिन्यै
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभ्यः
पञ्चमी
मङ्गलवादिन्याः
मङ्गलवादिनीभ्याम्
मङ्गलवादिनीभ्यः
षष्ठी
मङ्गलवादिन्याः
मङ्गलवादिन्योः
मङ्गलवादिनीनाम्
सप्तमी
मङ्गलवादिन्याम्
मङ्गलवादिन्योः
मङ्गलवादिनीषु


अन्याः